Declension table of ṛjīṣin

Deva

MasculineSingularDualPlural
Nominativeṛjīṣī ṛjīṣiṇau ṛjīṣiṇaḥ
Vocativeṛjīṣin ṛjīṣiṇau ṛjīṣiṇaḥ
Accusativeṛjīṣiṇam ṛjīṣiṇau ṛjīṣiṇaḥ
Instrumentalṛjīṣiṇā ṛjīṣibhyām ṛjīṣibhiḥ
Dativeṛjīṣiṇe ṛjīṣibhyām ṛjīṣibhyaḥ
Ablativeṛjīṣiṇaḥ ṛjīṣibhyām ṛjīṣibhyaḥ
Genitiveṛjīṣiṇaḥ ṛjīṣiṇoḥ ṛjīṣiṇām
Locativeṛjīṣiṇi ṛjīṣiṇoḥ ṛjīṣiṣu

Compound ṛjīṣi -

Adverb -ṛjīṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria