Declension table of ṛjīṣa

Deva

NeuterSingularDualPlural
Nominativeṛjīṣam ṛjīṣe ṛjīṣāṇi
Vocativeṛjīṣa ṛjīṣe ṛjīṣāṇi
Accusativeṛjīṣam ṛjīṣe ṛjīṣāṇi
Instrumentalṛjīṣeṇa ṛjīṣābhyām ṛjīṣaiḥ
Dativeṛjīṣāya ṛjīṣābhyām ṛjīṣebhyaḥ
Ablativeṛjīṣāt ṛjīṣābhyām ṛjīṣebhyaḥ
Genitiveṛjīṣasya ṛjīṣayoḥ ṛjīṣāṇām
Locativeṛjīṣe ṛjīṣayoḥ ṛjīṣeṣu

Compound ṛjīṣa -

Adverb -ṛjīṣam -ṛjīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria