Declension table of ?ṛjāna

Deva

MasculineSingularDualPlural
Nominativeṛjānaḥ ṛjānau ṛjānāḥ
Vocativeṛjāna ṛjānau ṛjānāḥ
Accusativeṛjānam ṛjānau ṛjānān
Instrumentalṛjānena ṛjānābhyām ṛjānaiḥ ṛjānebhiḥ
Dativeṛjānāya ṛjānābhyām ṛjānebhyaḥ
Ablativeṛjānāt ṛjānābhyām ṛjānebhyaḥ
Genitiveṛjānasya ṛjānayoḥ ṛjānānām
Locativeṛjāne ṛjānayoḥ ṛjāneṣu

Compound ṛjāna -

Adverb -ṛjānam -ṛjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria