Declension table of ṛgvidhana

Deva

NeuterSingularDualPlural
Nominativeṛgvidhanam ṛgvidhane ṛgvidhanāni
Vocativeṛgvidhana ṛgvidhane ṛgvidhanāni
Accusativeṛgvidhanam ṛgvidhane ṛgvidhanāni
Instrumentalṛgvidhanena ṛgvidhanābhyām ṛgvidhanaiḥ
Dativeṛgvidhanāya ṛgvidhanābhyām ṛgvidhanebhyaḥ
Ablativeṛgvidhanāt ṛgvidhanābhyām ṛgvidhanebhyaḥ
Genitiveṛgvidhanasya ṛgvidhanayoḥ ṛgvidhanānām
Locativeṛgvidhane ṛgvidhanayoḥ ṛgvidhaneṣu

Compound ṛgvidhana -

Adverb -ṛgvidhanam -ṛgvidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria