Declension table of ṛgvedin

Deva

NeuterSingularDualPlural
Nominativeṛgvedi ṛgvedinī ṛgvedīni
Vocativeṛgvedin ṛgvedi ṛgvedinī ṛgvedīni
Accusativeṛgvedi ṛgvedinī ṛgvedīni
Instrumentalṛgvedinā ṛgvedibhyām ṛgvedibhiḥ
Dativeṛgvedine ṛgvedibhyām ṛgvedibhyaḥ
Ablativeṛgvedinaḥ ṛgvedibhyām ṛgvedibhyaḥ
Genitiveṛgvedinaḥ ṛgvedinoḥ ṛgvedinām
Locativeṛgvedini ṛgvedinoḥ ṛgvediṣu

Compound ṛgvedi -

Adverb -ṛgvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria