Declension table of ṛgvedin

Deva

MasculineSingularDualPlural
Nominativeṛgvedī ṛgvedinau ṛgvedinaḥ
Vocativeṛgvedin ṛgvedinau ṛgvedinaḥ
Accusativeṛgvedinam ṛgvedinau ṛgvedinaḥ
Instrumentalṛgvedinā ṛgvedibhyām ṛgvedibhiḥ
Dativeṛgvedine ṛgvedibhyām ṛgvedibhyaḥ
Ablativeṛgvedinaḥ ṛgvedibhyām ṛgvedibhyaḥ
Genitiveṛgvedinaḥ ṛgvedinoḥ ṛgvedinām
Locativeṛgvedini ṛgvedinoḥ ṛgvediṣu

Compound ṛgvedi -

Adverb -ṛgvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria