सुबन्तावली ?ऋगयनादि

Roma

पुमान्एकद्विबहु
प्रथमाऋगयनादिः ऋगयनादी ऋगयनादयः
सम्बोधनम्ऋगयनादे ऋगयनादी ऋगयनादयः
द्वितीयाऋगयनादिम् ऋगयनादी ऋगयनादीन्
तृतीयाऋगयनादिना ऋगयनादिभ्याम् ऋगयनादिभिः
चतुर्थीऋगयनादये ऋगयनादिभ्याम् ऋगयनादिभ्यः
पञ्चमीऋगयनादेः ऋगयनादिभ्याम् ऋगयनादिभ्यः
षष्ठीऋगयनादेः ऋगयनाद्योः ऋगयनादीनाम्
सप्तमीऋगयनादौ ऋगयनाद्योः ऋगयनादिषु

समास ऋगयनादि

अव्यय ॰ऋगयनादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria