सुबन्तावली ?ऋगयन

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋगयनम् ऋगयने ऋगयनानि
सम्बोधनम्ऋगयन ऋगयने ऋगयनानि
द्वितीयाऋगयनम् ऋगयने ऋगयनानि
तृतीयाऋगयनेन ऋगयनाभ्याम् ऋगयनैः
चतुर्थीऋगयनाय ऋगयनाभ्याम् ऋगयनेभ्यः
पञ्चमीऋगयनात् ऋगयनाभ्याम् ऋगयनेभ्यः
षष्ठीऋगयनस्य ऋगयनयोः ऋगयनानाम्
सप्तमीऋगयने ऋगयनयोः ऋगयनेषु

समास ऋगयन

अव्यय ॰ऋगयनम् ॰ऋगयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria