Declension table of ?ṛdhyat

Deva

NeuterSingularDualPlural
Nominativeṛdhyat ṛdhyantī ṛdhyatī ṛdhyanti
Vocativeṛdhyat ṛdhyantī ṛdhyatī ṛdhyanti
Accusativeṛdhyat ṛdhyantī ṛdhyatī ṛdhyanti
Instrumentalṛdhyatā ṛdhyadbhyām ṛdhyadbhiḥ
Dativeṛdhyate ṛdhyadbhyām ṛdhyadbhyaḥ
Ablativeṛdhyataḥ ṛdhyadbhyām ṛdhyadbhyaḥ
Genitiveṛdhyataḥ ṛdhyatoḥ ṛdhyatām
Locativeṛdhyati ṛdhyatoḥ ṛdhyatsu

Adverb -ṛdhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria