Declension table of ?ṛdhyat

Deva

MasculineSingularDualPlural
Nominativeṛdhyan ṛdhyantau ṛdhyantaḥ
Vocativeṛdhyan ṛdhyantau ṛdhyantaḥ
Accusativeṛdhyantam ṛdhyantau ṛdhyataḥ
Instrumentalṛdhyatā ṛdhyadbhyām ṛdhyadbhiḥ
Dativeṛdhyate ṛdhyadbhyām ṛdhyadbhyaḥ
Ablativeṛdhyataḥ ṛdhyadbhyām ṛdhyadbhyaḥ
Genitiveṛdhyataḥ ṛdhyatoḥ ṛdhyatām
Locativeṛdhyati ṛdhyatoḥ ṛdhyatsu

Compound ṛdhyat -

Adverb -ṛdhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria