सुबन्तावली ?ऋधत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋधत् ऋधन्ती ऋधती ऋधन्ति
सम्बोधनम्ऋधत् ऋधन्ती ऋधती ऋधन्ति
द्वितीयाऋधत् ऋधन्ती ऋधती ऋधन्ति
तृतीयाऋधता ऋधद्भ्याम् ऋधद्भिः
चतुर्थीऋधते ऋधद्भ्याम् ऋधद्भ्यः
पञ्चमीऋधतः ऋधद्भ्याम् ऋधद्भ्यः
षष्ठीऋधतः ऋधतोः ऋधताम्
सप्तमीऋधति ऋधतोः ऋधत्सु

अव्यय ॰ऋधतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria