Declension table of ?ṛdhat

Deva

NeuterSingularDualPlural
Nominativeṛdhat ṛdhantī ṛdhatī ṛdhanti
Vocativeṛdhat ṛdhantī ṛdhatī ṛdhanti
Accusativeṛdhat ṛdhantī ṛdhatī ṛdhanti
Instrumentalṛdhatā ṛdhadbhyām ṛdhadbhiḥ
Dativeṛdhate ṛdhadbhyām ṛdhadbhyaḥ
Ablativeṛdhataḥ ṛdhadbhyām ṛdhadbhyaḥ
Genitiveṛdhataḥ ṛdhatoḥ ṛdhatām
Locativeṛdhati ṛdhatoḥ ṛdhatsu

Adverb -ṛdhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria