Declension table of ?ṛdhantī

Deva

FeminineSingularDualPlural
Nominativeṛdhantī ṛdhantyau ṛdhantyaḥ
Vocativeṛdhanti ṛdhantyau ṛdhantyaḥ
Accusativeṛdhantīm ṛdhantyau ṛdhantīḥ
Instrumentalṛdhantyā ṛdhantībhyām ṛdhantībhiḥ
Dativeṛdhantyai ṛdhantībhyām ṛdhantībhyaḥ
Ablativeṛdhantyāḥ ṛdhantībhyām ṛdhantībhyaḥ
Genitiveṛdhantyāḥ ṛdhantyoḥ ṛdhantīnām
Locativeṛdhantyām ṛdhantyoḥ ṛdhantīṣu

Compound ṛdhanti - ṛdhantī -

Adverb -ṛdhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria