Declension table of ṛddhiprāptārya

Deva

NeuterSingularDualPlural
Nominativeṛddhiprāptāryam ṛddhiprāptārye ṛddhiprāptāryāṇi
Vocativeṛddhiprāptārya ṛddhiprāptārye ṛddhiprāptāryāṇi
Accusativeṛddhiprāptāryam ṛddhiprāptārye ṛddhiprāptāryāṇi
Instrumentalṛddhiprāptāryeṇa ṛddhiprāptāryābhyām ṛddhiprāptāryaiḥ
Dativeṛddhiprāptāryāya ṛddhiprāptāryābhyām ṛddhiprāptāryebhyaḥ
Ablativeṛddhiprāptāryāt ṛddhiprāptāryābhyām ṛddhiprāptāryebhyaḥ
Genitiveṛddhiprāptāryasya ṛddhiprāptāryayoḥ ṛddhiprāptāryāṇām
Locativeṛddhiprāptārye ṛddhiprāptāryayoḥ ṛddhiprāptāryeṣu

Compound ṛddhiprāptārya -

Adverb -ṛddhiprāptāryam -ṛddhiprāptāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria