सुबन्तावली ऋद्धिप्राप्तार्य

Roma

पुमान्एकद्विबहु
प्रथमाऋद्धिप्राप्तार्यः ऋद्धिप्राप्तार्यौ ऋद्धिप्राप्तार्याः
सम्बोधनम्ऋद्धिप्राप्तार्य ऋद्धिप्राप्तार्यौ ऋद्धिप्राप्तार्याः
द्वितीयाऋद्धिप्राप्तार्यम् ऋद्धिप्राप्तार्यौ ऋद्धिप्राप्तार्यान्
तृतीयाऋद्धिप्राप्तार्येण ऋद्धिप्राप्तार्याभ्याम् ऋद्धिप्राप्तार्यैः ऋद्धिप्राप्तार्येभिः
चतुर्थीऋद्धिप्राप्तार्याय ऋद्धिप्राप्तार्याभ्याम् ऋद्धिप्राप्तार्येभ्यः
पञ्चमीऋद्धिप्राप्तार्यात् ऋद्धिप्राप्तार्याभ्याम् ऋद्धिप्राप्तार्येभ्यः
षष्ठीऋद्धिप्राप्तार्यस्य ऋद्धिप्राप्तार्ययोः ऋद्धिप्राप्तार्याणाम्
सप्तमीऋद्धिप्राप्तार्ये ऋद्धिप्राप्तार्ययोः ऋद्धिप्राप्तार्येषु

समास ऋद्धिप्राप्तार्य

अव्यय ॰ऋद्धिप्राप्तार्यम् ॰ऋद्धिप्राप्तार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria