Declension table of ṛddhiprāptārya

Deva

MasculineSingularDualPlural
Nominativeṛddhiprāptāryaḥ ṛddhiprāptāryau ṛddhiprāptāryāḥ
Vocativeṛddhiprāptārya ṛddhiprāptāryau ṛddhiprāptāryāḥ
Accusativeṛddhiprāptāryam ṛddhiprāptāryau ṛddhiprāptāryān
Instrumentalṛddhiprāptāryeṇa ṛddhiprāptāryābhyām ṛddhiprāptāryaiḥ ṛddhiprāptāryebhiḥ
Dativeṛddhiprāptāryāya ṛddhiprāptāryābhyām ṛddhiprāptāryebhyaḥ
Ablativeṛddhiprāptāryāt ṛddhiprāptāryābhyām ṛddhiprāptāryebhyaḥ
Genitiveṛddhiprāptāryasya ṛddhiprāptāryayoḥ ṛddhiprāptāryāṇām
Locativeṛddhiprāptārye ṛddhiprāptāryayoḥ ṛddhiprāptāryeṣu

Compound ṛddhiprāptārya -

Adverb -ṛddhiprāptāryam -ṛddhiprāptāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria