Declension table of ?ṛddhiprāptā

Deva

FeminineSingularDualPlural
Nominativeṛddhiprāptā ṛddhiprāpte ṛddhiprāptāḥ
Vocativeṛddhiprāpte ṛddhiprāpte ṛddhiprāptāḥ
Accusativeṛddhiprāptām ṛddhiprāpte ṛddhiprāptāḥ
Instrumentalṛddhiprāptayā ṛddhiprāptābhyām ṛddhiprāptābhiḥ
Dativeṛddhiprāptāyai ṛddhiprāptābhyām ṛddhiprāptābhyaḥ
Ablativeṛddhiprāptāyāḥ ṛddhiprāptābhyām ṛddhiprāptābhyaḥ
Genitiveṛddhiprāptāyāḥ ṛddhiprāptayoḥ ṛddhiprāptānām
Locativeṛddhiprāptāyām ṛddhiprāptayoḥ ṛddhiprāptāsu

Adverb -ṛddhiprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria