Declension table of ṛddhiprāpta

Deva

NeuterSingularDualPlural
Nominativeṛddhiprāptam ṛddhiprāpte ṛddhiprāptāni
Vocativeṛddhiprāpta ṛddhiprāpte ṛddhiprāptāni
Accusativeṛddhiprāptam ṛddhiprāpte ṛddhiprāptāni
Instrumentalṛddhiprāptena ṛddhiprāptābhyām ṛddhiprāptaiḥ
Dativeṛddhiprāptāya ṛddhiprāptābhyām ṛddhiprāptebhyaḥ
Ablativeṛddhiprāptāt ṛddhiprāptābhyām ṛddhiprāptebhyaḥ
Genitiveṛddhiprāptasya ṛddhiprāptayoḥ ṛddhiprāptānām
Locativeṛddhiprāpte ṛddhiprāptayoḥ ṛddhiprāpteṣu

Compound ṛddhiprāpta -

Adverb -ṛddhiprāptam -ṛddhiprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria