Declension table of ?ṛddhavatī

Deva

FeminineSingularDualPlural
Nominativeṛddhavatī ṛddhavatyau ṛddhavatyaḥ
Vocativeṛddhavati ṛddhavatyau ṛddhavatyaḥ
Accusativeṛddhavatīm ṛddhavatyau ṛddhavatīḥ
Instrumentalṛddhavatyā ṛddhavatībhyām ṛddhavatībhiḥ
Dativeṛddhavatyai ṛddhavatībhyām ṛddhavatībhyaḥ
Ablativeṛddhavatyāḥ ṛddhavatībhyām ṛddhavatībhyaḥ
Genitiveṛddhavatyāḥ ṛddhavatyoḥ ṛddhavatīnām
Locativeṛddhavatyām ṛddhavatyoḥ ṛddhavatīṣu

Compound ṛddhavati - ṛddhavatī -

Adverb -ṛddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria