Declension table of ?ṛddhavat

Deva

NeuterSingularDualPlural
Nominativeṛddhavat ṛddhavantī ṛddhavatī ṛddhavanti
Vocativeṛddhavat ṛddhavantī ṛddhavatī ṛddhavanti
Accusativeṛddhavat ṛddhavantī ṛddhavatī ṛddhavanti
Instrumentalṛddhavatā ṛddhavadbhyām ṛddhavadbhiḥ
Dativeṛddhavate ṛddhavadbhyām ṛddhavadbhyaḥ
Ablativeṛddhavataḥ ṛddhavadbhyām ṛddhavadbhyaḥ
Genitiveṛddhavataḥ ṛddhavatoḥ ṛddhavatām
Locativeṛddhavati ṛddhavatoḥ ṛddhavatsu

Adverb -ṛddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria