Declension table of ?ṛddhā

Deva

FeminineSingularDualPlural
Nominativeṛddhā ṛddhe ṛddhāḥ
Vocativeṛddhe ṛddhe ṛddhāḥ
Accusativeṛddhām ṛddhe ṛddhāḥ
Instrumentalṛddhayā ṛddhābhyām ṛddhābhiḥ
Dativeṛddhāyai ṛddhābhyām ṛddhābhyaḥ
Ablativeṛddhāyāḥ ṛddhābhyām ṛddhābhyaḥ
Genitiveṛddhāyāḥ ṛddhayoḥ ṛddhānām
Locativeṛddhāyām ṛddhayoḥ ṛddhāsu

Adverb -ṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria