Declension table of ?ṛcyamāna

Deva

NeuterSingularDualPlural
Nominativeṛcyamānam ṛcyamāne ṛcyamānāni
Vocativeṛcyamāna ṛcyamāne ṛcyamānāni
Accusativeṛcyamānam ṛcyamāne ṛcyamānāni
Instrumentalṛcyamānena ṛcyamānābhyām ṛcyamānaiḥ
Dativeṛcyamānāya ṛcyamānābhyām ṛcyamānebhyaḥ
Ablativeṛcyamānāt ṛcyamānābhyām ṛcyamānebhyaḥ
Genitiveṛcyamānasya ṛcyamānayoḥ ṛcyamānānām
Locativeṛcyamāne ṛcyamānayoḥ ṛcyamāneṣu

Compound ṛcyamāna -

Adverb -ṛcyamānam -ṛcyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria