Declension table of ?ṛcyamāna

Deva

MasculineSingularDualPlural
Nominativeṛcyamānaḥ ṛcyamānau ṛcyamānāḥ
Vocativeṛcyamāna ṛcyamānau ṛcyamānāḥ
Accusativeṛcyamānam ṛcyamānau ṛcyamānān
Instrumentalṛcyamānena ṛcyamānābhyām ṛcyamānaiḥ ṛcyamānebhiḥ
Dativeṛcyamānāya ṛcyamānābhyām ṛcyamānebhyaḥ
Ablativeṛcyamānāt ṛcyamānābhyām ṛcyamānebhyaḥ
Genitiveṛcyamānasya ṛcyamānayoḥ ṛcyamānānām
Locativeṛcyamāne ṛcyamānayoḥ ṛcyamāneṣu

Compound ṛcyamāna -

Adverb -ṛcyamānam -ṛcyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria