Declension table of ṛcīka

Deva

MasculineSingularDualPlural
Nominativeṛcīkaḥ ṛcīkau ṛcīkāḥ
Vocativeṛcīka ṛcīkau ṛcīkāḥ
Accusativeṛcīkam ṛcīkau ṛcīkān
Instrumentalṛcīkena ṛcīkābhyām ṛcīkaiḥ ṛcīkebhiḥ
Dativeṛcīkāya ṛcīkābhyām ṛcīkebhyaḥ
Ablativeṛcīkāt ṛcīkābhyām ṛcīkebhyaḥ
Genitiveṛcīkasya ṛcīkayoḥ ṛcīkānām
Locativeṛcīke ṛcīkayoḥ ṛcīkeṣu

Compound ṛcīka -

Adverb -ṛcīkam -ṛcīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria