Declension table of ?ṛchyamānā

Deva

FeminineSingularDualPlural
Nominativeṛchyamānā ṛchyamāne ṛchyamānāḥ
Vocativeṛchyamāne ṛchyamāne ṛchyamānāḥ
Accusativeṛchyamānām ṛchyamāne ṛchyamānāḥ
Instrumentalṛchyamānayā ṛchyamānābhyām ṛchyamānābhiḥ
Dativeṛchyamānāyai ṛchyamānābhyām ṛchyamānābhyaḥ
Ablativeṛchyamānāyāḥ ṛchyamānābhyām ṛchyamānābhyaḥ
Genitiveṛchyamānāyāḥ ṛchyamānayoḥ ṛchyamānānām
Locativeṛchyamānāyām ṛchyamānayoḥ ṛchyamānāsu

Adverb -ṛchyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria