Declension table of ?ṛchyamāna

Deva

NeuterSingularDualPlural
Nominativeṛchyamānam ṛchyamāne ṛchyamānāni
Vocativeṛchyamāna ṛchyamāne ṛchyamānāni
Accusativeṛchyamānam ṛchyamāne ṛchyamānāni
Instrumentalṛchyamānena ṛchyamānābhyām ṛchyamānaiḥ
Dativeṛchyamānāya ṛchyamānābhyām ṛchyamānebhyaḥ
Ablativeṛchyamānāt ṛchyamānābhyām ṛchyamānebhyaḥ
Genitiveṛchyamānasya ṛchyamānayoḥ ṛchyamānānām
Locativeṛchyamāne ṛchyamānayoḥ ṛchyamāneṣu

Compound ṛchyamāna -

Adverb -ṛchyamānam -ṛchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria