Declension table of ?ṛchyamāna

Deva

MasculineSingularDualPlural
Nominativeṛchyamānaḥ ṛchyamānau ṛchyamānāḥ
Vocativeṛchyamāna ṛchyamānau ṛchyamānāḥ
Accusativeṛchyamānam ṛchyamānau ṛchyamānān
Instrumentalṛchyamānena ṛchyamānābhyām ṛchyamānaiḥ ṛchyamānebhiḥ
Dativeṛchyamānāya ṛchyamānābhyām ṛchyamānebhyaḥ
Ablativeṛchyamānāt ṛchyamānābhyām ṛchyamānebhyaḥ
Genitiveṛchyamānasya ṛchyamānayoḥ ṛchyamānānām
Locativeṛchyamāne ṛchyamānayoḥ ṛchyamāneṣu

Compound ṛchyamāna -

Adverb -ṛchyamānam -ṛchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria