Declension table of ?ṛchivas

Deva

MasculineSingularDualPlural
Nominativeṛchivān ṛchivāṃsau ṛchivāṃsaḥ
Vocativeṛchivan ṛchivāṃsau ṛchivāṃsaḥ
Accusativeṛchivāṃsam ṛchivāṃsau ṛchuṣaḥ
Instrumentalṛchuṣā ṛchivadbhyām ṛchivadbhiḥ
Dativeṛchuṣe ṛchivadbhyām ṛchivadbhyaḥ
Ablativeṛchuṣaḥ ṛchivadbhyām ṛchivadbhyaḥ
Genitiveṛchuṣaḥ ṛchuṣoḥ ṛchuṣām
Locativeṛchuṣi ṛchuṣoḥ ṛchivatsu

Compound ṛchivat -

Adverb -ṛchivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria