सुबन्तावली ?ऋछत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋछत् ऋछन्ती ऋछती ऋछन्ति
सम्बोधनम्ऋछत् ऋछन्ती ऋछती ऋछन्ति
द्वितीयाऋछत् ऋछन्ती ऋछती ऋछन्ति
तृतीयाऋछता ऋछद्भ्याम् ऋछद्भिः
चतुर्थीऋछते ऋछद्भ्याम् ऋछद्भ्यः
पञ्चमीऋछतः ऋछद्भ्याम् ऋछद्भ्यः
षष्ठीऋछतः ऋछतोः ऋछताम्
सप्तमीऋछति ऋछतोः ऋछत्सु

अव्यय ॰ऋछतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria