Declension table of ?ṛchat

Deva

NeuterSingularDualPlural
Nominativeṛchat ṛchantī ṛchatī ṛchanti
Vocativeṛchat ṛchantī ṛchatī ṛchanti
Accusativeṛchat ṛchantī ṛchatī ṛchanti
Instrumentalṛchatā ṛchadbhyām ṛchadbhiḥ
Dativeṛchate ṛchadbhyām ṛchadbhyaḥ
Ablativeṛchataḥ ṛchadbhyām ṛchadbhyaḥ
Genitiveṛchataḥ ṛchatoḥ ṛchatām
Locativeṛchati ṛchatoḥ ṛchatsu

Adverb -ṛchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria