सुबन्तावली ?ऋछमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋछमानम् ऋछमाने ऋछमानानि
सम्बोधनम्ऋछमान ऋछमाने ऋछमानानि
द्वितीयाऋछमानम् ऋछमाने ऋछमानानि
तृतीयाऋछमानेन ऋछमानाभ्याम् ऋछमानैः
चतुर्थीऋछमानाय ऋछमानाभ्याम् ऋछमानेभ्यः
पञ्चमीऋछमानात् ऋछमानाभ्याम् ऋछमानेभ्यः
षष्ठीऋछमानस्य ऋछमानयोः ऋछमानानाम्
सप्तमीऋछमाने ऋछमानयोः ऋछमानेषु

समास ऋछमान

अव्यय ॰ऋछमानम् ॰ऋछमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria