Declension table of ?ṛchamāna

Deva

NeuterSingularDualPlural
Nominativeṛchamānam ṛchamāne ṛchamānāni
Vocativeṛchamāna ṛchamāne ṛchamānāni
Accusativeṛchamānam ṛchamāne ṛchamānāni
Instrumentalṛchamānena ṛchamānābhyām ṛchamānaiḥ
Dativeṛchamānāya ṛchamānābhyām ṛchamānebhyaḥ
Ablativeṛchamānāt ṛchamānābhyām ṛchamānebhyaḥ
Genitiveṛchamānasya ṛchamānayoḥ ṛchamānānām
Locativeṛchamāne ṛchamānayoḥ ṛchamāneṣu

Compound ṛchamāna -

Adverb -ṛchamānam -ṛchamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria