सुबन्तावली ?ऋछमान

Roma

पुमान्एकद्विबहु
प्रथमाऋछमानः ऋछमानौ ऋछमानाः
सम्बोधनम्ऋछमान ऋछमानौ ऋछमानाः
द्वितीयाऋछमानम् ऋछमानौ ऋछमानान्
तृतीयाऋछमानेन ऋछमानाभ्याम् ऋछमानैः ऋछमानेभिः
चतुर्थीऋछमानाय ऋछमानाभ्याम् ऋछमानेभ्यः
पञ्चमीऋछमानात् ऋछमानाभ्याम् ऋछमानेभ्यः
षष्ठीऋछमानस्य ऋछमानयोः ऋछमानानाम्
सप्तमीऋछमाने ऋछमानयोः ऋछमानेषु

समास ऋछमान

अव्यय ॰ऋछमानम् ॰ऋछमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria