Declension table of ?ṛchamāna

Deva

MasculineSingularDualPlural
Nominativeṛchamānaḥ ṛchamānau ṛchamānāḥ
Vocativeṛchamāna ṛchamānau ṛchamānāḥ
Accusativeṛchamānam ṛchamānau ṛchamānān
Instrumentalṛchamānena ṛchamānābhyām ṛchamānaiḥ ṛchamānebhiḥ
Dativeṛchamānāya ṛchamānābhyām ṛchamānebhyaḥ
Ablativeṛchamānāt ṛchamānābhyām ṛchamānebhyaḥ
Genitiveṛchamānasya ṛchamānayoḥ ṛchamānānām
Locativeṛchamāne ṛchamānayoḥ ṛchamāneṣu

Compound ṛchamāna -

Adverb -ṛchamānam -ṛchamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria