Declension table of ?ṛchāna

Deva

NeuterSingularDualPlural
Nominativeṛchānam ṛchāne ṛchānāni
Vocativeṛchāna ṛchāne ṛchānāni
Accusativeṛchānam ṛchāne ṛchānāni
Instrumentalṛchānena ṛchānābhyām ṛchānaiḥ
Dativeṛchānāya ṛchānābhyām ṛchānebhyaḥ
Ablativeṛchānāt ṛchānābhyām ṛchānebhyaḥ
Genitiveṛchānasya ṛchānayoḥ ṛchānānām
Locativeṛchāne ṛchānayoḥ ṛchāneṣu

Compound ṛchāna -

Adverb -ṛchānam -ṛchānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria