Declension table of ?ṛchāna

Deva

MasculineSingularDualPlural
Nominativeṛchānaḥ ṛchānau ṛchānāḥ
Vocativeṛchāna ṛchānau ṛchānāḥ
Accusativeṛchānam ṛchānau ṛchānān
Instrumentalṛchānena ṛchānābhyām ṛchānaiḥ ṛchānebhiḥ
Dativeṛchānāya ṛchānābhyām ṛchānebhyaḥ
Ablativeṛchānāt ṛchānābhyām ṛchānebhyaḥ
Genitiveṛchānasya ṛchānayoḥ ṛchānānām
Locativeṛchāne ṛchānayoḥ ṛchāneṣu

Compound ṛchāna -

Adverb -ṛchānam -ṛchānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria