Declension table of ?ṛcchantī

Deva

FeminineSingularDualPlural
Nominativeṛcchantī ṛcchantyau ṛcchantyaḥ
Vocativeṛcchanti ṛcchantyau ṛcchantyaḥ
Accusativeṛcchantīm ṛcchantyau ṛcchantīḥ
Instrumentalṛcchantyā ṛcchantībhyām ṛcchantībhiḥ
Dativeṛcchantyai ṛcchantībhyām ṛcchantībhyaḥ
Ablativeṛcchantyāḥ ṛcchantībhyām ṛcchantībhyaḥ
Genitiveṛcchantyāḥ ṛcchantyoḥ ṛcchantīnām
Locativeṛcchantyām ṛcchantyoḥ ṛcchantīṣu

Compound ṛcchanti - ṛcchantī -

Adverb -ṛcchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria