Declension table of ?ṛcchamāna

Deva

NeuterSingularDualPlural
Nominativeṛcchamānam ṛcchamāne ṛcchamānāni
Vocativeṛcchamāna ṛcchamāne ṛcchamānāni
Accusativeṛcchamānam ṛcchamāne ṛcchamānāni
Instrumentalṛcchamānena ṛcchamānābhyām ṛcchamānaiḥ
Dativeṛcchamānāya ṛcchamānābhyām ṛcchamānebhyaḥ
Ablativeṛcchamānāt ṛcchamānābhyām ṛcchamānebhyaḥ
Genitiveṛcchamānasya ṛcchamānayoḥ ṛcchamānānām
Locativeṛcchamāne ṛcchamānayoḥ ṛcchamāneṣu

Compound ṛcchamāna -

Adverb -ṛcchamānam -ṛcchamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria