सुबन्तावली ?ऋचत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋचत् ऋचन्ती ऋचती ऋचन्ति
सम्बोधनम्ऋचत् ऋचन्ती ऋचती ऋचन्ति
द्वितीयाऋचत् ऋचन्ती ऋचती ऋचन्ति
तृतीयाऋचता ऋचद्भ्याम् ऋचद्भिः
चतुर्थीऋचते ऋचद्भ्याम् ऋचद्भ्यः
पञ्चमीऋचतः ऋचद्भ्याम् ऋचद्भ्यः
षष्ठीऋचतः ऋचतोः ऋचताम्
सप्तमीऋचति ऋचतोः ऋचत्सु

अव्यय ॰ऋचतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria