सुबन्तावली ?ऋचत्

Roma

पुमान्एकद्विबहु
प्रथमाऋचन् ऋचन्तौ ऋचन्तः
सम्बोधनम्ऋचन् ऋचन्तौ ऋचन्तः
द्वितीयाऋचन्तम् ऋचन्तौ ऋचतः
तृतीयाऋचता ऋचद्भ्याम् ऋचद्भिः
चतुर्थीऋचते ऋचद्भ्याम् ऋचद्भ्यः
पञ्चमीऋचतः ऋचद्भ्याम् ऋचद्भ्यः
षष्ठीऋचतः ऋचतोः ऋचताम्
सप्तमीऋचति ऋचतोः ऋचत्सु

समास ऋचत्

अव्यय ॰ऋचन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria