सुबन्तावली ?ऋचमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋचमानम् ऋचमाने ऋचमानानि
सम्बोधनम्ऋचमान ऋचमाने ऋचमानानि
द्वितीयाऋचमानम् ऋचमाने ऋचमानानि
तृतीयाऋचमानेन ऋचमानाभ्याम् ऋचमानैः
चतुर्थीऋचमानाय ऋचमानाभ्याम् ऋचमानेभ्यः
पञ्चमीऋचमानात् ऋचमानाभ्याम् ऋचमानेभ्यः
षष्ठीऋचमानस्य ऋचमानयोः ऋचमानानाम्
सप्तमीऋचमाने ऋचमानयोः ऋचमानेषु

समास ऋचमान

अव्यय ॰ऋचमानम् ॰ऋचमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria