Declension table of ṛca

Deva

MasculineSingularDualPlural
Nominativeṛcaḥ ṛcau ṛcāḥ
Vocativeṛca ṛcau ṛcāḥ
Accusativeṛcam ṛcau ṛcān
Instrumentalṛcena ṛcābhyām ṛcaiḥ ṛcebhiḥ
Dativeṛcāya ṛcābhyām ṛcebhyaḥ
Ablativeṛcāt ṛcābhyām ṛcebhyaḥ
Genitiveṛcasya ṛcayoḥ ṛcānām
Locativeṛce ṛcayoḥ ṛceṣu

Compound ṛca -

Adverb -ṛcam -ṛcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria