Declension table of ṛbhu

Deva

NeuterSingularDualPlural
Nominativeṛbhu ṛbhuṇī ṛbhūṇi
Vocativeṛbhu ṛbhuṇī ṛbhūṇi
Accusativeṛbhu ṛbhuṇī ṛbhūṇi
Instrumentalṛbhuṇā ṛbhubhyām ṛbhubhiḥ
Dativeṛbhuṇe ṛbhubhyām ṛbhubhyaḥ
Ablativeṛbhuṇaḥ ṛbhubhyām ṛbhubhyaḥ
Genitiveṛbhuṇaḥ ṛbhuṇoḥ ṛbhūṇām
Locativeṛbhuṇi ṛbhuṇoḥ ṛbhuṣu

Compound ṛbhu -

Adverb -ṛbhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria