Declension table of ṛṣyaśṛṅga

Deva

MasculineSingularDualPlural
Nominativeṛṣyaśṛṅgaḥ ṛṣyaśṛṅgau ṛṣyaśṛṅgāḥ
Vocativeṛṣyaśṛṅga ṛṣyaśṛṅgau ṛṣyaśṛṅgāḥ
Accusativeṛṣyaśṛṅgam ṛṣyaśṛṅgau ṛṣyaśṛṅgān
Instrumentalṛṣyaśṛṅgeṇa ṛṣyaśṛṅgābhyām ṛṣyaśṛṅgaiḥ ṛṣyaśṛṅgebhiḥ
Dativeṛṣyaśṛṅgāya ṛṣyaśṛṅgābhyām ṛṣyaśṛṅgebhyaḥ
Ablativeṛṣyaśṛṅgāt ṛṣyaśṛṅgābhyām ṛṣyaśṛṅgebhyaḥ
Genitiveṛṣyaśṛṅgasya ṛṣyaśṛṅgayoḥ ṛṣyaśṛṅgāṇām
Locativeṛṣyaśṛṅge ṛṣyaśṛṅgayoḥ ṛṣyaśṛṅgeṣu

Compound ṛṣyaśṛṅga -

Adverb -ṛṣyaśṛṅgam -ṛṣyaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria