Declension table of ?ṛṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṛṣyamāṇā ṛṣyamāṇe ṛṣyamāṇāḥ
Vocativeṛṣyamāṇe ṛṣyamāṇe ṛṣyamāṇāḥ
Accusativeṛṣyamāṇām ṛṣyamāṇe ṛṣyamāṇāḥ
Instrumentalṛṣyamāṇayā ṛṣyamāṇābhyām ṛṣyamāṇābhiḥ
Dativeṛṣyamāṇāyai ṛṣyamāṇābhyām ṛṣyamāṇābhyaḥ
Ablativeṛṣyamāṇāyāḥ ṛṣyamāṇābhyām ṛṣyamāṇābhyaḥ
Genitiveṛṣyamāṇāyāḥ ṛṣyamāṇayoḥ ṛṣyamāṇānām
Locativeṛṣyamāṇāyām ṛṣyamāṇayoḥ ṛṣyamāṇāsu

Adverb -ṛṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria