Declension table of ṛṣyādi

Deva

NeuterSingularDualPlural
Nominativeṛṣyādi ṛṣyādinī ṛṣyādīni
Vocativeṛṣyādi ṛṣyādinī ṛṣyādīni
Accusativeṛṣyādi ṛṣyādinī ṛṣyādīni
Instrumentalṛṣyādinā ṛṣyādibhyām ṛṣyādibhiḥ
Dativeṛṣyādine ṛṣyādibhyām ṛṣyādibhyaḥ
Ablativeṛṣyādinaḥ ṛṣyādibhyām ṛṣyādibhyaḥ
Genitiveṛṣyādinaḥ ṛṣyādinoḥ ṛṣyādīnām
Locativeṛṣyādini ṛṣyādinoḥ ṛṣyādiṣu

Compound ṛṣyādi -

Adverb -ṛṣyādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria