Declension table of ṛṣi

Deva

MasculineSingularDualPlural
Nominativeṛṣiḥ ṛṣī ṛṣayaḥ
Vocativeṛṣe ṛṣī ṛṣayaḥ
Accusativeṛṣim ṛṣī ṛṣīn
Instrumentalṛṣiṇā ṛṣibhyām ṛṣibhiḥ
Dativeṛṣaye ṛṣibhyām ṛṣibhyaḥ
Ablativeṛṣeḥ ṛṣibhyām ṛṣibhyaḥ
Genitiveṛṣeḥ ṛṣyoḥ ṛṣīṇām
Locativeṛṣau ṛṣyoḥ ṛṣiṣu

Compound ṛṣi -

Adverb -ṛṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria