सुबन्तावली ?ऋषत्

Roma

पुमान्एकद्विबहु
प्रथमाऋषन् ऋषन्तौ ऋषन्तः
सम्बोधनम्ऋषन् ऋषन्तौ ऋषन्तः
द्वितीयाऋषन्तम् ऋषन्तौ ऋषतः
तृतीयाऋषता ऋषद्भ्याम् ऋषद्भिः
चतुर्थीऋषते ऋषद्भ्याम् ऋषद्भ्यः
पञ्चमीऋषतः ऋषद्भ्याम् ऋषद्भ्यः
षष्ठीऋषतः ऋषतोः ऋषताम्
सप्तमीऋषति ऋषतोः ऋषत्सु

समास ऋषत्

अव्यय ॰ऋषन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria