सुबन्तावली ?ऋषन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाऋषन्ती ऋषन्त्यौ ऋषन्त्यः
सम्बोधनम्ऋषन्ति ऋषन्त्यौ ऋषन्त्यः
द्वितीयाऋषन्तीम् ऋषन्त्यौ ऋषन्तीः
तृतीयाऋषन्त्या ऋषन्तीभ्याम् ऋषन्तीभिः
चतुर्थीऋषन्त्यै ऋषन्तीभ्याम् ऋषन्तीभ्यः
पञ्चमीऋषन्त्याः ऋषन्तीभ्याम् ऋषन्तीभ्यः
षष्ठीऋषन्त्याः ऋषन्त्योः ऋषन्तीनाम्
सप्तमीऋषन्त्याम् ऋषन्त्योः ऋषन्तीषु

समास ऋषन्ति ऋषन्ती

अव्यय ॰ऋषन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria