Declension table of ṛṣabhatā

Deva

FeminineSingularDualPlural
Nominativeṛṣabhatā ṛṣabhate ṛṣabhatāḥ
Vocativeṛṣabhate ṛṣabhate ṛṣabhatāḥ
Accusativeṛṣabhatām ṛṣabhate ṛṣabhatāḥ
Instrumentalṛṣabhatayā ṛṣabhatābhyām ṛṣabhatābhiḥ
Dativeṛṣabhatāyai ṛṣabhatābhyām ṛṣabhatābhyaḥ
Ablativeṛṣabhatāyāḥ ṛṣabhatābhyām ṛṣabhatābhyaḥ
Genitiveṛṣabhatāyāḥ ṛṣabhatayoḥ ṛṣabhatānām
Locativeṛṣabhatāyām ṛṣabhatayoḥ ṛṣabhatāsu

Adverb -ṛṣabhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria